Singular | Dual | Plural | |
Nominativo |
ऊर्ध्वग्राव
ūrdhvagrāva |
ऊर्ध्वग्राव्णी
ūrdhvagrāvṇī ऊर्ध्वग्रावणी ūrdhvagrāvaṇī |
ऊर्ध्वग्रावाणि
ūrdhvagrāvāṇi |
Vocativo |
ऊर्ध्वग्राव
ūrdhvagrāva ऊर्ध्वग्रावन् ūrdhvagrāvan |
ऊर्ध्वग्राव्णी
ūrdhvagrāvṇī ऊर्ध्वग्रावणी ūrdhvagrāvaṇī |
ऊर्ध्वग्रावाणि
ūrdhvagrāvāṇi |
Acusativo |
ऊर्ध्वग्राव
ūrdhvagrāva |
ऊर्ध्वग्राव्णी
ūrdhvagrāvṇī ऊर्ध्वग्रावणी ūrdhvagrāvaṇī |
ऊर्ध्वग्रावाणि
ūrdhvagrāvāṇi |
Instrumental |
ऊर्ध्वग्राव्णा
ūrdhvagrāvṇā |
ऊर्ध्वग्रावभ्याम्
ūrdhvagrāvabhyām |
ऊर्ध्वग्रावभिः
ūrdhvagrāvabhiḥ |
Dativo |
ऊर्ध्वग्राव्णे
ūrdhvagrāvṇe |
ऊर्ध्वग्रावभ्याम्
ūrdhvagrāvabhyām |
ऊर्ध्वग्रावभ्यः
ūrdhvagrāvabhyaḥ |
Ablativo |
ऊर्ध्वग्राव्णः
ūrdhvagrāvṇaḥ |
ऊर्ध्वग्रावभ्याम्
ūrdhvagrāvabhyām |
ऊर्ध्वग्रावभ्यः
ūrdhvagrāvabhyaḥ |
Genitivo |
ऊर्ध्वग्राव्णः
ūrdhvagrāvṇaḥ |
ऊर्ध्वग्राव्णोः
ūrdhvagrāvṇoḥ |
ऊर्ध्वग्राव्णाम्
ūrdhvagrāvṇām |
Locativo |
ऊर्ध्वग्राव्णि
ūrdhvagrāvṇi ऊर्ध्वग्रावण्-इ ūrdhvagrāvaṇ-i |
ऊर्ध्वग्राव्णोः
ūrdhvagrāvṇoḥ |
ऊर्ध्वग्रावसु
ūrdhvagrāvasu |