Singular | Dual | Plural | |
Nominativo |
ऊर्ध्वभाः
ūrdhvabhāḥ |
ऊर्ध्वभासौ
ūrdhvabhāsau |
ऊर्ध्वभासः
ūrdhvabhāsaḥ |
Vocativo |
ऊर्ध्वभाः
ūrdhvabhāḥ |
ऊर्ध्वभासौ
ūrdhvabhāsau |
ऊर्ध्वभासः
ūrdhvabhāsaḥ |
Acusativo |
ऊर्ध्वभासम्
ūrdhvabhāsam |
ऊर्ध्वभासौ
ūrdhvabhāsau |
ऊर्ध्वभासः
ūrdhvabhāsaḥ |
Instrumental |
ऊर्ध्वभासा
ūrdhvabhāsā |
ऊर्ध्वभाभ्याम्
ūrdhvabhābhyām |
ऊर्ध्वभाभिः
ūrdhvabhābhiḥ |
Dativo |
ऊर्ध्वभासे
ūrdhvabhāse |
ऊर्ध्वभाभ्याम्
ūrdhvabhābhyām |
ऊर्ध्वभाभ्यः
ūrdhvabhābhyaḥ |
Ablativo |
ऊर्ध्वभासः
ūrdhvabhāsaḥ |
ऊर्ध्वभाभ्याम्
ūrdhvabhābhyām |
ऊर्ध्वभाभ्यः
ūrdhvabhābhyaḥ |
Genitivo |
ऊर्ध्वभासः
ūrdhvabhāsaḥ |
ऊर्ध्वभासोः
ūrdhvabhāsoḥ |
ऊर्ध्वभासाम्
ūrdhvabhāsām |
Locativo |
ऊर्ध्वभासि
ūrdhvabhāsi |
ऊर्ध्वभासोः
ūrdhvabhāsoḥ |
ऊर्ध्वभाःसु
ūrdhvabhāḥsu ऊर्ध्वभास्सु ūrdhvabhāssu |