| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वभासिनी
ūrdhvabhāsinī
|
ऊर्ध्वभासिन्यौ
ūrdhvabhāsinyau
|
ऊर्ध्वभासिन्यः
ūrdhvabhāsinyaḥ
|
Vocativo |
ऊर्ध्वभासिनि
ūrdhvabhāsini
|
ऊर्ध्वभासिन्यौ
ūrdhvabhāsinyau
|
ऊर्ध्वभासिन्यः
ūrdhvabhāsinyaḥ
|
Acusativo |
ऊर्ध्वभासिनीम्
ūrdhvabhāsinīm
|
ऊर्ध्वभासिन्यौ
ūrdhvabhāsinyau
|
ऊर्ध्वभासिनीः
ūrdhvabhāsinīḥ
|
Instrumental |
ऊर्ध्वभासिन्या
ūrdhvabhāsinyā
|
ऊर्ध्वभासिनीभ्याम्
ūrdhvabhāsinībhyām
|
ऊर्ध्वभासिनीभिः
ūrdhvabhāsinībhiḥ
|
Dativo |
ऊर्ध्वभासिन्यै
ūrdhvabhāsinyai
|
ऊर्ध्वभासिनीभ्याम्
ūrdhvabhāsinībhyām
|
ऊर्ध्वभासिनीभ्यः
ūrdhvabhāsinībhyaḥ
|
Ablativo |
ऊर्ध्वभासिन्याः
ūrdhvabhāsinyāḥ
|
ऊर्ध्वभासिनीभ्याम्
ūrdhvabhāsinībhyām
|
ऊर्ध्वभासिनीभ्यः
ūrdhvabhāsinībhyaḥ
|
Genitivo |
ऊर्ध्वभासिन्याः
ūrdhvabhāsinyāḥ
|
ऊर्ध्वभासिन्योः
ūrdhvabhāsinyoḥ
|
ऊर्ध्वभासिनीनाम्
ūrdhvabhāsinīnām
|
Locativo |
ऊर्ध्वभासिन्याम्
ūrdhvabhāsinyām
|
ऊर्ध्वभासिन्योः
ūrdhvabhāsinyoḥ
|
ऊर्ध्वभासिनीषु
ūrdhvabhāsinīṣu
|