Singular | Dual | Plural | |
Nominativo |
ऊर्ध्वभासि
ūrdhvabhāsi |
ऊर्ध्वभासिनी
ūrdhvabhāsinī |
ऊर्ध्वभासीनि
ūrdhvabhāsīni |
Vocativo |
ऊर्ध्वभासि
ūrdhvabhāsi ऊर्ध्वभासिन् ūrdhvabhāsin |
ऊर्ध्वभासिनी
ūrdhvabhāsinī |
ऊर्ध्वभासीनि
ūrdhvabhāsīni |
Acusativo |
ऊर्ध्वभासि
ūrdhvabhāsi |
ऊर्ध्वभासिनी
ūrdhvabhāsinī |
ऊर्ध्वभासीनि
ūrdhvabhāsīni |
Instrumental |
ऊर्ध्वभासिना
ūrdhvabhāsinā |
ऊर्ध्वभासिभ्याम्
ūrdhvabhāsibhyām |
ऊर्ध्वभासिभिः
ūrdhvabhāsibhiḥ |
Dativo |
ऊर्ध्वभासिने
ūrdhvabhāsine |
ऊर्ध्वभासिभ्याम्
ūrdhvabhāsibhyām |
ऊर्ध्वभासिभ्यः
ūrdhvabhāsibhyaḥ |
Ablativo |
ऊर्ध्वभासिनः
ūrdhvabhāsinaḥ |
ऊर्ध्वभासिभ्याम्
ūrdhvabhāsibhyām |
ऊर्ध्वभासिभ्यः
ūrdhvabhāsibhyaḥ |
Genitivo |
ऊर्ध्वभासिनः
ūrdhvabhāsinaḥ |
ऊर्ध्वभासिनोः
ūrdhvabhāsinoḥ |
ऊर्ध्वभासिनाम्
ūrdhvabhāsinām |
Locativo |
ऊर्ध्वभासिनि
ūrdhvabhāsini |
ऊर्ध्वभासिनोः
ūrdhvabhāsinoḥ |
ऊर्ध्वभासिषु
ūrdhvabhāsiṣu |