| Singular | Dual | Plural |
Nominativo |
एकतीर्थी
ekatīrthī
|
एकतीर्थिनौ
ekatīrthinau
|
एकतीर्थिनः
ekatīrthinaḥ
|
Vocativo |
एकतीर्थिन्
ekatīrthin
|
एकतीर्थिनौ
ekatīrthinau
|
एकतीर्थिनः
ekatīrthinaḥ
|
Acusativo |
एकतीर्थिनम्
ekatīrthinam
|
एकतीर्थिनौ
ekatīrthinau
|
एकतीर्थिनः
ekatīrthinaḥ
|
Instrumental |
एकतीर्थिना
ekatīrthinā
|
एकतीर्थिभ्याम्
ekatīrthibhyām
|
एकतीर्थिभिः
ekatīrthibhiḥ
|
Dativo |
एकतीर्थिने
ekatīrthine
|
एकतीर्थिभ्याम्
ekatīrthibhyām
|
एकतीर्थिभ्यः
ekatīrthibhyaḥ
|
Ablativo |
एकतीर्थिनः
ekatīrthinaḥ
|
एकतीर्थिभ्याम्
ekatīrthibhyām
|
एकतीर्थिभ्यः
ekatīrthibhyaḥ
|
Genitivo |
एकतीर्थिनः
ekatīrthinaḥ
|
एकतीर्थिनोः
ekatīrthinoḥ
|
एकतीर्थिनाम्
ekatīrthinām
|
Locativo |
एकतीर्थिनि
ekatīrthini
|
एकतीर्थिनोः
ekatīrthinoḥ
|
एकतीर्थिषु
ekatīrthiṣu
|