Singular | Dual | Plural | |
Nominativo |
एकतीर्थि
ekatīrthi |
एकतीर्थिनी
ekatīrthinī |
एकतीर्थीनि
ekatīrthīni |
Vocativo |
एकतीर्थि
ekatīrthi एकतीर्थिन् ekatīrthin |
एकतीर्थिनी
ekatīrthinī |
एकतीर्थीनि
ekatīrthīni |
Acusativo |
एकतीर्थि
ekatīrthi |
एकतीर्थिनी
ekatīrthinī |
एकतीर्थीनि
ekatīrthīni |
Instrumental |
एकतीर्थिना
ekatīrthinā |
एकतीर्थिभ्याम्
ekatīrthibhyām |
एकतीर्थिभिः
ekatīrthibhiḥ |
Dativo |
एकतीर्थिने
ekatīrthine |
एकतीर्थिभ्याम्
ekatīrthibhyām |
एकतीर्थिभ्यः
ekatīrthibhyaḥ |
Ablativo |
एकतीर्थिनः
ekatīrthinaḥ |
एकतीर्थिभ्याम्
ekatīrthibhyām |
एकतीर्थिभ्यः
ekatīrthibhyaḥ |
Genitivo |
एकतीर्थिनः
ekatīrthinaḥ |
एकतीर्थिनोः
ekatīrthinoḥ |
एकतीर्थिनाम्
ekatīrthinām |
Locativo |
एकतीर्थिनि
ekatīrthini |
एकतीर्थिनोः
ekatīrthinoḥ |
एकतीर्थिषु
ekatīrthiṣu |