| Singular | Dual | Plural |
Nominativo |
एकदण्डी
ekadaṇḍī
|
एकदण्डिनौ
ekadaṇḍinau
|
एकदण्डिनः
ekadaṇḍinaḥ
|
Vocativo |
एकदण्डिन्
ekadaṇḍin
|
एकदण्डिनौ
ekadaṇḍinau
|
एकदण्डिनः
ekadaṇḍinaḥ
|
Acusativo |
एकदण्डिनम्
ekadaṇḍinam
|
एकदण्डिनौ
ekadaṇḍinau
|
एकदण्डिनः
ekadaṇḍinaḥ
|
Instrumental |
एकदण्डिना
ekadaṇḍinā
|
एकदण्डिभ्याम्
ekadaṇḍibhyām
|
एकदण्डिभिः
ekadaṇḍibhiḥ
|
Dativo |
एकदण्डिने
ekadaṇḍine
|
एकदण्डिभ्याम्
ekadaṇḍibhyām
|
एकदण्डिभ्यः
ekadaṇḍibhyaḥ
|
Ablativo |
एकदण्डिनः
ekadaṇḍinaḥ
|
एकदण्डिभ्याम्
ekadaṇḍibhyām
|
एकदण्डिभ्यः
ekadaṇḍibhyaḥ
|
Genitivo |
एकदण्डिनः
ekadaṇḍinaḥ
|
एकदण्डिनोः
ekadaṇḍinoḥ
|
एकदण्डिनाम्
ekadaṇḍinām
|
Locativo |
एकदण्डिनि
ekadaṇḍini
|
एकदण्डिनोः
ekadaṇḍinoḥ
|
एकदण्डिषु
ekadaṇḍiṣu
|