| Singular | Dual | Plural |
Nominativo |
एकपातिनी
ekapātinī
|
एकपातिन्यौ
ekapātinyau
|
एकपातिन्यः
ekapātinyaḥ
|
Vocativo |
एकपातिनि
ekapātini
|
एकपातिन्यौ
ekapātinyau
|
एकपातिन्यः
ekapātinyaḥ
|
Acusativo |
एकपातिनीम्
ekapātinīm
|
एकपातिन्यौ
ekapātinyau
|
एकपातिनीः
ekapātinīḥ
|
Instrumental |
एकपातिन्या
ekapātinyā
|
एकपातिनीभ्याम्
ekapātinībhyām
|
एकपातिनीभिः
ekapātinībhiḥ
|
Dativo |
एकपातिन्यै
ekapātinyai
|
एकपातिनीभ्याम्
ekapātinībhyām
|
एकपातिनीभ्यः
ekapātinībhyaḥ
|
Ablativo |
एकपातिन्याः
ekapātinyāḥ
|
एकपातिनीभ्याम्
ekapātinībhyām
|
एकपातिनीभ्यः
ekapātinībhyaḥ
|
Genitivo |
एकपातिन्याः
ekapātinyāḥ
|
एकपातिन्योः
ekapātinyoḥ
|
एकपातिनीनाम्
ekapātinīnām
|
Locativo |
एकपातिन्याम्
ekapātinyām
|
एकपातिन्योः
ekapātinyoḥ
|
एकपातिनीषु
ekapātinīṣu
|