| Singular | Dual | Plural |
Nominativo |
एकविंशवान्
ekaviṁśavān
|
एकविंशवन्तौ
ekaviṁśavantau
|
एकविंशवन्तः
ekaviṁśavantaḥ
|
Vocativo |
एकविंशवन्
ekaviṁśavan
|
एकविंशवन्तौ
ekaviṁśavantau
|
एकविंशवन्तः
ekaviṁśavantaḥ
|
Acusativo |
एकविंशवन्तम्
ekaviṁśavantam
|
एकविंशवन्तौ
ekaviṁśavantau
|
एकविंशवतः
ekaviṁśavataḥ
|
Instrumental |
एकविंशवता
ekaviṁśavatā
|
एकविंशवद्भ्याम्
ekaviṁśavadbhyām
|
एकविंशवद्भिः
ekaviṁśavadbhiḥ
|
Dativo |
एकविंशवते
ekaviṁśavate
|
एकविंशवद्भ्याम्
ekaviṁśavadbhyām
|
एकविंशवद्भ्यः
ekaviṁśavadbhyaḥ
|
Ablativo |
एकविंशवतः
ekaviṁśavataḥ
|
एकविंशवद्भ्याम्
ekaviṁśavadbhyām
|
एकविंशवद्भ्यः
ekaviṁśavadbhyaḥ
|
Genitivo |
एकविंशवतः
ekaviṁśavataḥ
|
एकविंशवतोः
ekaviṁśavatoḥ
|
एकविंशवताम्
ekaviṁśavatām
|
Locativo |
एकविंशवति
ekaviṁśavati
|
एकविंशवतोः
ekaviṁśavatoḥ
|
एकविंशवत्सु
ekaviṁśavatsu
|