| Singular | Dual | Plural |
Nominativo |
एकविषयी
ekaviṣayī
|
एकविषयिणौ
ekaviṣayiṇau
|
एकविषयिणः
ekaviṣayiṇaḥ
|
Vocativo |
एकविषयिन्
ekaviṣayin
|
एकविषयिणौ
ekaviṣayiṇau
|
एकविषयिणः
ekaviṣayiṇaḥ
|
Acusativo |
एकविषयिणम्
ekaviṣayiṇam
|
एकविषयिणौ
ekaviṣayiṇau
|
एकविषयिणः
ekaviṣayiṇaḥ
|
Instrumental |
एकविषयिणा
ekaviṣayiṇā
|
एकविषयिभ्याम्
ekaviṣayibhyām
|
एकविषयिभिः
ekaviṣayibhiḥ
|
Dativo |
एकविषयिणे
ekaviṣayiṇe
|
एकविषयिभ्याम्
ekaviṣayibhyām
|
एकविषयिभ्यः
ekaviṣayibhyaḥ
|
Ablativo |
एकविषयिणः
ekaviṣayiṇaḥ
|
एकविषयिभ्याम्
ekaviṣayibhyām
|
एकविषयिभ्यः
ekaviṣayibhyaḥ
|
Genitivo |
एकविषयिणः
ekaviṣayiṇaḥ
|
एकविषयिणोः
ekaviṣayiṇoḥ
|
एकविषयिणम्
ekaviṣayiṇam
|
Locativo |
एकविषयिणि
ekaviṣayiṇi
|
एकविषयिणोः
ekaviṣayiṇoḥ
|
एकविषयिषु
ekaviṣayiṣu
|