Singular | Dual | Plural | |
Nominativo |
एकवृत्
ekavṛt |
एकवृतौ
ekavṛtau |
एकवृतः
ekavṛtaḥ |
Vocativo |
एकवृत्
ekavṛt |
एकवृतौ
ekavṛtau |
एकवृतः
ekavṛtaḥ |
Acusativo |
एकवृतम्
ekavṛtam |
एकवृतौ
ekavṛtau |
एकवृतः
ekavṛtaḥ |
Instrumental |
एकवृता
ekavṛtā |
एकवृद्भ्याम्
ekavṛdbhyām |
एकवृद्भिः
ekavṛdbhiḥ |
Dativo |
एकवृते
ekavṛte |
एकवृद्भ्याम्
ekavṛdbhyām |
एकवृद्भ्यः
ekavṛdbhyaḥ |
Ablativo |
एकवृतः
ekavṛtaḥ |
एकवृद्भ्याम्
ekavṛdbhyām |
एकवृद्भ्यः
ekavṛdbhyaḥ |
Genitivo |
एकवृतः
ekavṛtaḥ |
एकवृतोः
ekavṛtoḥ |
एकवृताम्
ekavṛtām |
Locativo |
एकवृति
ekavṛti |
एकवृतोः
ekavṛtoḥ |
एकवृत्सु
ekavṛtsu |