| Singular | Dual | Plural |
Nominativo |
एकतोदती
ekatodatī
|
एकतोदत्यौ
ekatodatyau
|
एकतोदत्यः
ekatodatyaḥ
|
Vocativo |
एकतोदति
ekatodati
|
एकतोदत्यौ
ekatodatyau
|
एकतोदत्यः
ekatodatyaḥ
|
Acusativo |
एकतोदतीम्
ekatodatīm
|
एकतोदत्यौ
ekatodatyau
|
एकतोदतीः
ekatodatīḥ
|
Instrumental |
एकतोदत्या
ekatodatyā
|
एकतोदतीभ्याम्
ekatodatībhyām
|
एकतोदतीभिः
ekatodatībhiḥ
|
Dativo |
एकतोदत्यै
ekatodatyai
|
एकतोदतीभ्याम्
ekatodatībhyām
|
एकतोदतीभ्यः
ekatodatībhyaḥ
|
Ablativo |
एकतोदत्याः
ekatodatyāḥ
|
एकतोदतीभ्याम्
ekatodatībhyām
|
एकतोदतीभ्यः
ekatodatībhyaḥ
|
Genitivo |
एकतोदत्याः
ekatodatyāḥ
|
एकतोदत्योः
ekatodatyoḥ
|
एकतोदतीनाम्
ekatodatīnām
|
Locativo |
एकतोदत्याम्
ekatodatyām
|
एकतोदत्योः
ekatodatyoḥ
|
एकतोदतीषु
ekatodatīṣu
|