| Singular | Dual | Plural |
Nominativo |
एकीभावी
ekībhāvī
|
एकीभाविनौ
ekībhāvinau
|
एकीभाविनः
ekībhāvinaḥ
|
Vocativo |
एकीभाविन्
ekībhāvin
|
एकीभाविनौ
ekībhāvinau
|
एकीभाविनः
ekībhāvinaḥ
|
Acusativo |
एकीभाविनम्
ekībhāvinam
|
एकीभाविनौ
ekībhāvinau
|
एकीभाविनः
ekībhāvinaḥ
|
Instrumental |
एकीभाविना
ekībhāvinā
|
एकीभाविभ्याम्
ekībhāvibhyām
|
एकीभाविभिः
ekībhāvibhiḥ
|
Dativo |
एकीभाविने
ekībhāvine
|
एकीभाविभ्याम्
ekībhāvibhyām
|
एकीभाविभ्यः
ekībhāvibhyaḥ
|
Ablativo |
एकीभाविनः
ekībhāvinaḥ
|
एकीभाविभ्याम्
ekībhāvibhyām
|
एकीभाविभ्यः
ekībhāvibhyaḥ
|
Genitivo |
एकीभाविनः
ekībhāvinaḥ
|
एकीभाविनोः
ekībhāvinoḥ
|
एकीभाविनाम्
ekībhāvinām
|
Locativo |
एकीभाविनि
ekībhāvini
|
एकीभाविनोः
ekībhāvinoḥ
|
एकीभाविषु
ekībhāviṣu
|