Singular | Dual | Plural | |
Nominativo |
एणदृक्
eṇadṛk |
एणदृशौ
eṇadṛśau |
एणदृशः
eṇadṛśaḥ |
Vocativo |
एणदृक्
eṇadṛk |
एणदृशौ
eṇadṛśau |
एणदृशः
eṇadṛśaḥ |
Acusativo |
एणदृशम्
eṇadṛśam |
एणदृशौ
eṇadṛśau |
एणदृशः
eṇadṛśaḥ |
Instrumental |
एणदृशा
eṇadṛśā |
एणदृग्भ्याम्
eṇadṛgbhyām |
एणदृग्भिः
eṇadṛgbhiḥ |
Dativo |
एणदृशे
eṇadṛśe |
एणदृग्भ्याम्
eṇadṛgbhyām |
एणदृग्भ्यः
eṇadṛgbhyaḥ |
Ablativo |
एणदृशः
eṇadṛśaḥ |
एणदृग्भ्याम्
eṇadṛgbhyām |
एणदृग्भ्यः
eṇadṛgbhyaḥ |
Genitivo |
एणदृशः
eṇadṛśaḥ |
एणदृशोः
eṇadṛśoḥ |
एणदृशाम्
eṇadṛśām |
Locativo |
एणदृशि
eṇadṛśi |
एणदृशोः
eṇadṛśoḥ |
एणदृक्षु
eṇadṛkṣu |