Singular | Dual | Plural | |
Nominativo |
एणीदृक्
eṇīdṛk |
एणीदृशी
eṇīdṛśī |
एणीदृंसि
eṇīdṛṁsi |
Vocativo |
एणीदृक्
eṇīdṛk |
एणीदृशी
eṇīdṛśī |
एणीदृंसि
eṇīdṛṁsi |
Acusativo |
एणीदृक्
eṇīdṛk |
एणीदृशी
eṇīdṛśī |
एणीदृंसि
eṇīdṛṁsi |
Instrumental |
एणीदृशा
eṇīdṛśā |
एणीदृग्भ्याम्
eṇīdṛgbhyām |
एणीदृग्भिः
eṇīdṛgbhiḥ |
Dativo |
एणीदृशे
eṇīdṛśe |
एणीदृग्भ्याम्
eṇīdṛgbhyām |
एणीदृग्भ्यः
eṇīdṛgbhyaḥ |
Ablativo |
एणीदृशः
eṇīdṛśaḥ |
एणीदृग्भ्याम्
eṇīdṛgbhyām |
एणीदृग्भ्यः
eṇīdṛgbhyaḥ |
Genitivo |
एणीदृशः
eṇīdṛśaḥ |
एणीदृशोः
eṇīdṛśoḥ |
एणीदृशाम्
eṇīdṛśām |
Locativo |
एणीदृशि
eṇīdṛśi |
एणीदृशोः
eṇīdṛśoḥ |
एणीदृक्षु
eṇīdṛkṣu |