Singular | Dual | Plural | |
Nominativo |
एधित्री
edhitrī |
एधित्र्यौ
edhitryau |
एधित्र्यः
edhitryaḥ |
Vocativo |
एधित्रि
edhitri |
एधित्र्यौ
edhitryau |
एधित्र्यः
edhitryaḥ |
Acusativo |
एधित्रीम्
edhitrīm |
एधित्र्यौ
edhitryau |
एधित्रीः
edhitrīḥ |
Instrumental |
एधित्र्या
edhitryā |
एधित्रीभ्याम्
edhitrībhyām |
एधित्रीभिः
edhitrībhiḥ |
Dativo |
एधित्र्यै
edhitryai |
एधित्रीभ्याम्
edhitrībhyām |
एधित्रीभ्यः
edhitrībhyaḥ |
Ablativo |
एधित्र्याः
edhitryāḥ |
एधित्रीभ्याम्
edhitrībhyām |
एधित्रीभ्यः
edhitrībhyaḥ |
Genitivo |
एधित्र्याः
edhitryāḥ |
एधित्र्योः
edhitryoḥ |
एधित्रीणाम्
edhitrīṇām |
Locativo |
एधित्र्याम्
edhitryām |
एधित्र्योः
edhitryoḥ |
एधित्रीषु
edhitrīṣu |