| Singular | Dual | Plural |
Nominativo |
ऐन्द्रावसानी
aindrāvasānī
|
ऐन्द्रावसान्यौ
aindrāvasānyau
|
ऐन्द्रावसान्यः
aindrāvasānyaḥ
|
Vocativo |
ऐन्द्रावसानि
aindrāvasāni
|
ऐन्द्रावसान्यौ
aindrāvasānyau
|
ऐन्द्रावसान्यः
aindrāvasānyaḥ
|
Acusativo |
ऐन्द्रावसानीम्
aindrāvasānīm
|
ऐन्द्रावसान्यौ
aindrāvasānyau
|
ऐन्द्रावसानीः
aindrāvasānīḥ
|
Instrumental |
ऐन्द्रावसान्या
aindrāvasānyā
|
ऐन्द्रावसानीभ्याम्
aindrāvasānībhyām
|
ऐन्द्रावसानीभिः
aindrāvasānībhiḥ
|
Dativo |
ऐन्द्रावसान्यै
aindrāvasānyai
|
ऐन्द्रावसानीभ्याम्
aindrāvasānībhyām
|
ऐन्द्रावसानीभ्यः
aindrāvasānībhyaḥ
|
Ablativo |
ऐन्द्रावसान्याः
aindrāvasānyāḥ
|
ऐन्द्रावसानीभ्याम्
aindrāvasānībhyām
|
ऐन्द्रावसानीभ्यः
aindrāvasānībhyaḥ
|
Genitivo |
ऐन्द्रावसान्याः
aindrāvasānyāḥ
|
ऐन्द्रावसान्योः
aindrāvasānyoḥ
|
ऐन्द्रावसानीनाम्
aindrāvasānīnām
|
Locativo |
ऐन्द्रावसान्याम्
aindrāvasānyām
|
ऐन्द्रावसान्योः
aindrāvasānyoḥ
|
ऐन्द्रावसानीषु
aindrāvasānīṣu
|