| Singular | Dual | Plural |
Nominativo |
अकृष्णकर्मा
akṛṣṇakarmā
|
अकृष्णकर्माणौ
akṛṣṇakarmāṇau
|
अकृष्णकर्माणः
akṛṣṇakarmāṇaḥ
|
Vocativo |
अकृष्णकर्मन्
akṛṣṇakarman
|
अकृष्णकर्माणौ
akṛṣṇakarmāṇau
|
अकृष्णकर्माणः
akṛṣṇakarmāṇaḥ
|
Acusativo |
अकृष्णकर्माणम्
akṛṣṇakarmāṇam
|
अकृष्णकर्माणौ
akṛṣṇakarmāṇau
|
अकृष्णकर्मणः
akṛṣṇakarmaṇaḥ
|
Instrumental |
अकृष्णकर्मणा
akṛṣṇakarmaṇā
|
अकृष्णकर्मभ्याम्
akṛṣṇakarmabhyām
|
अकृष्णकर्मभिः
akṛṣṇakarmabhiḥ
|
Dativo |
अकृष्णकर्मणे
akṛṣṇakarmaṇe
|
अकृष्णकर्मभ्याम्
akṛṣṇakarmabhyām
|
अकृष्णकर्मभ्यः
akṛṣṇakarmabhyaḥ
|
Ablativo |
अकृष्णकर्मणः
akṛṣṇakarmaṇaḥ
|
अकृष्णकर्मभ्याम्
akṛṣṇakarmabhyām
|
अकृष्णकर्मभ्यः
akṛṣṇakarmabhyaḥ
|
Genitivo |
अकृष्णकर्मणः
akṛṣṇakarmaṇaḥ
|
अकृष्णकर्मणोः
akṛṣṇakarmaṇoḥ
|
अकृष्णकर्मणाम्
akṛṣṇakarmaṇām
|
Locativo |
अकृष्णकर्मणि
akṛṣṇakarmaṇi
|
अकृष्णकर्मणोः
akṛṣṇakarmaṇoḥ
|
अकृष्णकर्मसु
akṛṣṇakarmasu
|