| Singular | Dual | Plural |
Nominativo |
कर्मात्मा
karmātmā
|
कर्मात्मानौ
karmātmānau
|
कर्मात्मानः
karmātmānaḥ
|
Vocativo |
कर्मात्मन्
karmātman
|
कर्मात्मानौ
karmātmānau
|
कर्मात्मानः
karmātmānaḥ
|
Acusativo |
कर्मात्मानम्
karmātmānam
|
कर्मात्मानौ
karmātmānau
|
कर्मात्मनः
karmātmanaḥ
|
Instrumental |
कर्मात्मना
karmātmanā
|
कर्मात्मभ्याम्
karmātmabhyām
|
कर्मात्मभिः
karmātmabhiḥ
|
Dativo |
कर्मात्मने
karmātmane
|
कर्मात्मभ्याम्
karmātmabhyām
|
कर्मात्मभ्यः
karmātmabhyaḥ
|
Ablativo |
कर्मात्मनः
karmātmanaḥ
|
कर्मात्मभ्याम्
karmātmabhyām
|
कर्मात्मभ्यः
karmātmabhyaḥ
|
Genitivo |
कर्मात्मनः
karmātmanaḥ
|
कर्मात्मनोः
karmātmanoḥ
|
कर्मात्मनाम्
karmātmanām
|
Locativo |
कर्मात्मनि
karmātmani
|
कर्मात्मनोः
karmātmanoḥ
|
कर्मात्मसु
karmātmasu
|