| Singular | Dual | Plural |
Nominativo |
कर्माभिधायी
karmābhidhāyī
|
कर्माभिधायिनौ
karmābhidhāyinau
|
कर्माभिधायिनः
karmābhidhāyinaḥ
|
Vocativo |
कर्माभिधायिन्
karmābhidhāyin
|
कर्माभिधायिनौ
karmābhidhāyinau
|
कर्माभिधायिनः
karmābhidhāyinaḥ
|
Acusativo |
कर्माभिधायिनम्
karmābhidhāyinam
|
कर्माभिधायिनौ
karmābhidhāyinau
|
कर्माभिधायिनः
karmābhidhāyinaḥ
|
Instrumental |
कर्माभिधायिना
karmābhidhāyinā
|
कर्माभिधायिभ्याम्
karmābhidhāyibhyām
|
कर्माभिधायिभिः
karmābhidhāyibhiḥ
|
Dativo |
कर्माभिधायिने
karmābhidhāyine
|
कर्माभिधायिभ्याम्
karmābhidhāyibhyām
|
कर्माभिधायिभ्यः
karmābhidhāyibhyaḥ
|
Ablativo |
कर्माभिधायिनः
karmābhidhāyinaḥ
|
कर्माभिधायिभ्याम्
karmābhidhāyibhyām
|
कर्माभिधायिभ्यः
karmābhidhāyibhyaḥ
|
Genitivo |
कर्माभिधायिनः
karmābhidhāyinaḥ
|
कर्माभिधायिनोः
karmābhidhāyinoḥ
|
कर्माभिधायिनाम्
karmābhidhāyinām
|
Locativo |
कर्माभिधायिनि
karmābhidhāyini
|
कर्माभिधायिनोः
karmābhidhāyinoḥ
|
कर्माभिधायिषु
karmābhidhāyiṣu
|