| Singular | Dual | Plural |
Nominativo |
कस्तम्भी
kastambhī
|
कस्तम्भ्यौ
kastambhyau
|
कस्तम्भ्यः
kastambhyaḥ
|
Vocativo |
कस्तम्भि
kastambhi
|
कस्तम्भ्यौ
kastambhyau
|
कस्तम्भ्यः
kastambhyaḥ
|
Acusativo |
कस्तम्भीम्
kastambhīm
|
कस्तम्भ्यौ
kastambhyau
|
कस्तम्भीः
kastambhīḥ
|
Instrumental |
कस्तम्भ्या
kastambhyā
|
कस्तम्भीभ्याम्
kastambhībhyām
|
कस्तम्भीभिः
kastambhībhiḥ
|
Dativo |
कस्तम्भ्यै
kastambhyai
|
कस्तम्भीभ्याम्
kastambhībhyām
|
कस्तम्भीभ्यः
kastambhībhyaḥ
|
Ablativo |
कस्तम्भ्याः
kastambhyāḥ
|
कस्तम्भीभ्याम्
kastambhībhyām
|
कस्तम्भीभ्यः
kastambhībhyaḥ
|
Genitivo |
कस्तम्भ्याः
kastambhyāḥ
|
कस्तम्भ्योः
kastambhyoḥ
|
कस्तम्भीनाम्
kastambhīnām
|
Locativo |
कस्तम्भ्याम्
kastambhyām
|
कस्तम्भ्योः
kastambhyoḥ
|
कस्तम्भीषु
kastambhīṣu
|