| Singular | Dual | Plural |
Nominativo |
काककङ्गुनी
kākakaṅgunī
|
काककङ्गुन्यौ
kākakaṅgunyau
|
काककङ्गुन्यः
kākakaṅgunyaḥ
|
Vocativo |
काककङ्गुनि
kākakaṅguni
|
काककङ्गुन्यौ
kākakaṅgunyau
|
काककङ्गुन्यः
kākakaṅgunyaḥ
|
Acusativo |
काककङ्गुनीम्
kākakaṅgunīm
|
काककङ्गुन्यौ
kākakaṅgunyau
|
काककङ्गुनीः
kākakaṅgunīḥ
|
Instrumental |
काककङ्गुन्या
kākakaṅgunyā
|
काककङ्गुनीभ्याम्
kākakaṅgunībhyām
|
काककङ्गुनीभिः
kākakaṅgunībhiḥ
|
Dativo |
काककङ्गुन्यै
kākakaṅgunyai
|
काककङ्गुनीभ्याम्
kākakaṅgunībhyām
|
काककङ्गुनीभ्यः
kākakaṅgunībhyaḥ
|
Ablativo |
काककङ्गुन्याः
kākakaṅgunyāḥ
|
काककङ्गुनीभ्याम्
kākakaṅgunībhyām
|
काककङ्गुनीभ्यः
kākakaṅgunībhyaḥ
|
Genitivo |
काककङ्गुन्याः
kākakaṅgunyāḥ
|
काककङ्गुन्योः
kākakaṅgunyoḥ
|
काककङ्गुनीनाम्
kākakaṅgunīnām
|
Locativo |
काककङ्गुन्याम्
kākakaṅgunyām
|
काककङ्गुन्योः
kākakaṅgunyoḥ
|
काककङ्गुनीषु
kākakaṅgunīṣu
|