| Singular | Dual | Plural |
Nominativo |
काककदली
kākakadalī
|
काककदल्यौ
kākakadalyau
|
काककदल्यः
kākakadalyaḥ
|
Vocativo |
काककदलि
kākakadali
|
काककदल्यौ
kākakadalyau
|
काककदल्यः
kākakadalyaḥ
|
Acusativo |
काककदलीम्
kākakadalīm
|
काककदल्यौ
kākakadalyau
|
काककदलीः
kākakadalīḥ
|
Instrumental |
काककदल्या
kākakadalyā
|
काककदलीभ्याम्
kākakadalībhyām
|
काककदलीभिः
kākakadalībhiḥ
|
Dativo |
काककदल्यै
kākakadalyai
|
काककदलीभ्याम्
kākakadalībhyām
|
काककदलीभ्यः
kākakadalībhyaḥ
|
Ablativo |
काककदल्याः
kākakadalyāḥ
|
काककदलीभ्याम्
kākakadalībhyām
|
काककदलीभ्यः
kākakadalībhyaḥ
|
Genitivo |
काककदल्याः
kākakadalyāḥ
|
काककदल्योः
kākakadalyoḥ
|
काककदलीनाम्
kākakadalīnām
|
Locativo |
काककदल्याम्
kākakadalyām
|
काककदल्योः
kākakadalyoḥ
|
काककदलीषु
kākakadalīṣu
|