| Singular | Dual | Plural |
Nominativo |
कालिन्दी
kālindī
|
कालिन्द्यौ
kālindyau
|
कालिन्द्यः
kālindyaḥ
|
Vocativo |
कालिन्दि
kālindi
|
कालिन्द्यौ
kālindyau
|
कालिन्द्यः
kālindyaḥ
|
Acusativo |
कालिन्दीम्
kālindīm
|
कालिन्द्यौ
kālindyau
|
कालिन्दीः
kālindīḥ
|
Instrumental |
कालिन्द्या
kālindyā
|
कालिन्दीभ्याम्
kālindībhyām
|
कालिन्दीभिः
kālindībhiḥ
|
Dativo |
कालिन्द्यै
kālindyai
|
कालिन्दीभ्याम्
kālindībhyām
|
कालिन्दीभ्यः
kālindībhyaḥ
|
Ablativo |
कालिन्द्याः
kālindyāḥ
|
कालिन्दीभ्याम्
kālindībhyām
|
कालिन्दीभ्यः
kālindībhyaḥ
|
Genitivo |
कालिन्द्याः
kālindyāḥ
|
कालिन्द्योः
kālindyoḥ
|
कालिन्दीनाम्
kālindīnām
|
Locativo |
कालिन्द्याम्
kālindyām
|
कालिन्द्योः
kālindyoḥ
|
कालिन्दीषु
kālindīṣu
|