Singular | Dual | Plural | |
Nominativo |
कुरूटी
kurūṭī |
कुरूटिनौ
kurūṭinau |
कुरूटिनः
kurūṭinaḥ |
Vocativo |
कुरूटिन्
kurūṭin |
कुरूटिनौ
kurūṭinau |
कुरूटिनः
kurūṭinaḥ |
Acusativo |
कुरूटिनम्
kurūṭinam |
कुरूटिनौ
kurūṭinau |
कुरूटिनः
kurūṭinaḥ |
Instrumental |
कुरूटिना
kurūṭinā |
कुरूटिभ्याम्
kurūṭibhyām |
कुरूटिभिः
kurūṭibhiḥ |
Dativo |
कुरूटिने
kurūṭine |
कुरूटिभ्याम्
kurūṭibhyām |
कुरूटिभ्यः
kurūṭibhyaḥ |
Ablativo |
कुरूटिनः
kurūṭinaḥ |
कुरूटिभ्याम्
kurūṭibhyām |
कुरूटिभ्यः
kurūṭibhyaḥ |
Genitivo |
कुरूटिनः
kurūṭinaḥ |
कुरूटिनोः
kurūṭinoḥ |
कुरूटिनाम्
kurūṭinām |
Locativo |
कुरूटिनि
kurūṭini |
कुरूटिनोः
kurūṭinoḥ |
कुरूटिषु
kurūṭiṣu |