| Singular | Dual | Plural |
Nominativo |
कुरूटिनी
kurūṭinī
|
कुरूटिन्यौ
kurūṭinyau
|
कुरूटिन्यः
kurūṭinyaḥ
|
Vocativo |
कुरूटिनि
kurūṭini
|
कुरूटिन्यौ
kurūṭinyau
|
कुरूटिन्यः
kurūṭinyaḥ
|
Acusativo |
कुरूटिनीम्
kurūṭinīm
|
कुरूटिन्यौ
kurūṭinyau
|
कुरूटिनीः
kurūṭinīḥ
|
Instrumental |
कुरूटिन्या
kurūṭinyā
|
कुरूटिनीभ्याम्
kurūṭinībhyām
|
कुरूटिनीभिः
kurūṭinībhiḥ
|
Dativo |
कुरूटिन्यै
kurūṭinyai
|
कुरूटिनीभ्याम्
kurūṭinībhyām
|
कुरूटिनीभ्यः
kurūṭinībhyaḥ
|
Ablativo |
कुरूटिन्याः
kurūṭinyāḥ
|
कुरूटिनीभ्याम्
kurūṭinībhyām
|
कुरूटिनीभ्यः
kurūṭinībhyaḥ
|
Genitivo |
कुरूटिन्याः
kurūṭinyāḥ
|
कुरूटिन्योः
kurūṭinyoḥ
|
कुरूटिनीनाम्
kurūṭinīnām
|
Locativo |
कुरूटिन्याम्
kurūṭinyām
|
कुरूटिन्योः
kurūṭinyoḥ
|
कुरूटिनीषु
kurūṭinīṣu
|