Singular | Dual | Plural | |
Nominativo |
कृतवती
kṛtavatī |
कृतवत्यौ
kṛtavatyau |
कृतवत्यः
kṛtavatyaḥ |
Vocativo |
कृतवति
kṛtavati |
कृतवत्यौ
kṛtavatyau |
कृतवत्यः
kṛtavatyaḥ |
Acusativo |
कृतवतीम्
kṛtavatīm |
कृतवत्यौ
kṛtavatyau |
कृतवतीः
kṛtavatīḥ |
Instrumental |
कृतवत्या
kṛtavatyā |
कृतवतीभ्याम्
kṛtavatībhyām |
कृतवतीभिः
kṛtavatībhiḥ |
Dativo |
कृतवत्यै
kṛtavatyai |
कृतवतीभ्याम्
kṛtavatībhyām |
कृतवतीभ्यः
kṛtavatībhyaḥ |
Ablativo |
कृतवत्याः
kṛtavatyāḥ |
कृतवतीभ्याम्
kṛtavatībhyām |
कृतवतीभ्यः
kṛtavatībhyaḥ |
Genitivo |
कृतवत्याः
kṛtavatyāḥ |
कृतवत्योः
kṛtavatyoḥ |
कृतवतीनाम्
kṛtavatīnām |
Locativo |
कृतवत्याम्
kṛtavatyām |
कृतवत्योः
kṛtavatyoḥ |
कृतवतीषु
kṛtavatīṣu |