Singular | Dual | Plural | |
Nominativo |
कृट्
kṛṭ |
कृषौ
kṛṣau |
कृषः
kṛṣaḥ |
Vocativo |
कृट्
kṛṭ |
कृषौ
kṛṣau |
कृषः
kṛṣaḥ |
Acusativo |
कृषम्
kṛṣam |
कृषौ
kṛṣau |
कृषः
kṛṣaḥ |
Instrumental |
कृषा
kṛṣā |
कृड्भ्याम्
kṛḍbhyām |
कृड्भिः
kṛḍbhiḥ |
Dativo |
कृषे
kṛṣe |
कृड्भ्याम्
kṛḍbhyām |
कृड्भ्यः
kṛḍbhyaḥ |
Ablativo |
कृषः
kṛṣaḥ |
कृड्भ्याम्
kṛḍbhyām |
कृड्भ्यः
kṛḍbhyaḥ |
Genitivo |
कृषः
kṛṣaḥ |
कृषोः
kṛṣoḥ |
कृषाम्
kṛṣām |
Locativo |
कृषि
kṛṣi |
कृषोः
kṛṣoḥ |
कृट्सु
kṛṭsu कृट्त्सु kṛṭtsu |