| Singular | Dual | Plural |
| Nominativo |
कौसल्यामाता
kausalyāmātā
|
कौसल्यामातारौ
kausalyāmātārau
|
कौसल्यामातारः
kausalyāmātāraḥ
|
| Vocativo |
कौसल्यामातः
kausalyāmātaḥ
|
कौसल्यामातारौ
kausalyāmātārau
|
कौसल्यामातारः
kausalyāmātāraḥ
|
| Acusativo |
कौसल्यामातारम्
kausalyāmātāram
|
कौसल्यामातारौ
kausalyāmātārau
|
कौसल्यामातॄन्
kausalyāmātṝn
|
| Instrumental |
कौसल्यामात्रा
kausalyāmātrā
|
कौसल्यामातृभ्याम्
kausalyāmātṛbhyām
|
कौसल्यामातृभिः
kausalyāmātṛbhiḥ
|
| Dativo |
कौसल्यामात्रे
kausalyāmātre
|
कौसल्यामातृभ्याम्
kausalyāmātṛbhyām
|
कौसल्यामातृभ्यः
kausalyāmātṛbhyaḥ
|
| Ablativo |
कौसल्यामातुः
kausalyāmātuḥ
|
कौसल्यामातृभ्याम्
kausalyāmātṛbhyām
|
कौसल्यामातृभ्यः
kausalyāmātṛbhyaḥ
|
| Genitivo |
कौसल्यामातुः
kausalyāmātuḥ
|
कौसल्यामात्रोः
kausalyāmātroḥ
|
कौसल्यामातॄणाम्
kausalyāmātṝṇām
|
| Locativo |
कौसल्यामातरि
kausalyāmātari
|
कौसल्यामात्रोः
kausalyāmātroḥ
|
कौसल्यामातृषु
kausalyāmātṛṣu
|