| Singular | Dual | Plural |
Nominativo |
क्रियाशक्तिमती
kriyāśaktimatī
|
क्रियाशक्तिमत्यौ
kriyāśaktimatyau
|
क्रियाशक्तिमत्यः
kriyāśaktimatyaḥ
|
Vocativo |
क्रियाशक्तिमति
kriyāśaktimati
|
क्रियाशक्तिमत्यौ
kriyāśaktimatyau
|
क्रियाशक्तिमत्यः
kriyāśaktimatyaḥ
|
Acusativo |
क्रियाशक्तिमतीम्
kriyāśaktimatīm
|
क्रियाशक्तिमत्यौ
kriyāśaktimatyau
|
क्रियाशक्तिमतीः
kriyāśaktimatīḥ
|
Instrumental |
क्रियाशक्तिमत्या
kriyāśaktimatyā
|
क्रियाशक्तिमतीभ्याम्
kriyāśaktimatībhyām
|
क्रियाशक्तिमतीभिः
kriyāśaktimatībhiḥ
|
Dativo |
क्रियाशक्तिमत्यै
kriyāśaktimatyai
|
क्रियाशक्तिमतीभ्याम्
kriyāśaktimatībhyām
|
क्रियाशक्तिमतीभ्यः
kriyāśaktimatībhyaḥ
|
Ablativo |
क्रियाशक्तिमत्याः
kriyāśaktimatyāḥ
|
क्रियाशक्तिमतीभ्याम्
kriyāśaktimatībhyām
|
क्रियाशक्तिमतीभ्यः
kriyāśaktimatībhyaḥ
|
Genitivo |
क्रियाशक्तिमत्याः
kriyāśaktimatyāḥ
|
क्रियाशक्तिमत्योः
kriyāśaktimatyoḥ
|
क्रियाशक्तिमतीनाम्
kriyāśaktimatīnām
|
Locativo |
क्रियाशक्तिमत्याम्
kriyāśaktimatyām
|
क्रियाशक्तिमत्योः
kriyāśaktimatyoḥ
|
क्रियाशक्तिमतीषु
kriyāśaktimatīṣu
|