| Singular | Dual | Plural |
Nominativo |
क्रीडावान्
krīḍāvān
|
क्रीडावन्तौ
krīḍāvantau
|
क्रीडावन्तः
krīḍāvantaḥ
|
Vocativo |
क्रीडावन्
krīḍāvan
|
क्रीडावन्तौ
krīḍāvantau
|
क्रीडावन्तः
krīḍāvantaḥ
|
Acusativo |
क्रीडावन्तम्
krīḍāvantam
|
क्रीडावन्तौ
krīḍāvantau
|
क्रीडावतः
krīḍāvataḥ
|
Instrumental |
क्रीडावता
krīḍāvatā
|
क्रीडावद्भ्याम्
krīḍāvadbhyām
|
क्रीडावद्भिः
krīḍāvadbhiḥ
|
Dativo |
क्रीडावते
krīḍāvate
|
क्रीडावद्भ्याम्
krīḍāvadbhyām
|
क्रीडावद्भ्यः
krīḍāvadbhyaḥ
|
Ablativo |
क्रीडावतः
krīḍāvataḥ
|
क्रीडावद्भ्याम्
krīḍāvadbhyām
|
क्रीडावद्भ्यः
krīḍāvadbhyaḥ
|
Genitivo |
क्रीडावतः
krīḍāvataḥ
|
क्रीडावतोः
krīḍāvatoḥ
|
क्रीडावताम्
krīḍāvatām
|
Locativo |
क्रीडावति
krīḍāvati
|
क्रीडावतोः
krīḍāvatoḥ
|
क्रीडावत्सु
krīḍāvatsu
|