| Singular | Dual | Plural |
Nominativo |
क्रीडावती
krīḍāvatī
|
क्रीडावत्यौ
krīḍāvatyau
|
क्रीडावत्यः
krīḍāvatyaḥ
|
Vocativo |
क्रीडावति
krīḍāvati
|
क्रीडावत्यौ
krīḍāvatyau
|
क्रीडावत्यः
krīḍāvatyaḥ
|
Acusativo |
क्रीडावतीम्
krīḍāvatīm
|
क्रीडावत्यौ
krīḍāvatyau
|
क्रीडावतीः
krīḍāvatīḥ
|
Instrumental |
क्रीडावत्या
krīḍāvatyā
|
क्रीडावतीभ्याम्
krīḍāvatībhyām
|
क्रीडावतीभिः
krīḍāvatībhiḥ
|
Dativo |
क्रीडावत्यै
krīḍāvatyai
|
क्रीडावतीभ्याम्
krīḍāvatībhyām
|
क्रीडावतीभ्यः
krīḍāvatībhyaḥ
|
Ablativo |
क्रीडावत्याः
krīḍāvatyāḥ
|
क्रीडावतीभ्याम्
krīḍāvatībhyām
|
क्रीडावतीभ्यः
krīḍāvatībhyaḥ
|
Genitivo |
क्रीडावत्याः
krīḍāvatyāḥ
|
क्रीडावत्योः
krīḍāvatyoḥ
|
क्रीडावतीनाम्
krīḍāvatīnām
|
Locativo |
क्रीडावत्याम्
krīḍāvatyām
|
क्रीडावत्योः
krīḍāvatyoḥ
|
क्रीडावतीषु
krīḍāvatīṣu
|