| Singular | Dual | Plural |
Nominativo |
क्रीडिता
krīḍitā
|
क्रीडितारौ
krīḍitārau
|
क्रीडितारः
krīḍitāraḥ
|
Vocativo |
क्रीडितः
krīḍitaḥ
|
क्रीडितारौ
krīḍitārau
|
क्रीडितारः
krīḍitāraḥ
|
Acusativo |
क्रीडितारम्
krīḍitāram
|
क्रीडितारौ
krīḍitārau
|
क्रीडितॄन्
krīḍitṝn
|
Instrumental |
क्रीडित्रा
krīḍitrā
|
क्रीडितृभ्याम्
krīḍitṛbhyām
|
क्रीडितृभिः
krīḍitṛbhiḥ
|
Dativo |
क्रीडित्रे
krīḍitre
|
क्रीडितृभ्याम्
krīḍitṛbhyām
|
क्रीडितृभ्यः
krīḍitṛbhyaḥ
|
Ablativo |
क्रीडितुः
krīḍituḥ
|
क्रीडितृभ्याम्
krīḍitṛbhyām
|
क्रीडितृभ्यः
krīḍitṛbhyaḥ
|
Genitivo |
क्रीडितुः
krīḍituḥ
|
क्रीडित्रोः
krīḍitroḥ
|
क्रीडितॄणाम्
krīḍitṝṇām
|
Locativo |
क्रीडितरि
krīḍitari
|
क्रीडित्रोः
krīḍitroḥ
|
क्रीडितृषु
krīḍitṛṣu
|