Singular | Dual | Plural | |
Nominativo |
क्रीडि
krīḍi |
क्रीडिनी
krīḍinī |
क्रीडीनि
krīḍīni |
Vocativo |
क्रीडि
krīḍi क्रीडिन् krīḍin |
क्रीडिनी
krīḍinī |
क्रीडीनि
krīḍīni |
Acusativo |
क्रीडि
krīḍi |
क्रीडिनी
krīḍinī |
क्रीडीनि
krīḍīni |
Instrumental |
क्रीडिना
krīḍinā |
क्रीडिभ्याम्
krīḍibhyām |
क्रीडिभिः
krīḍibhiḥ |
Dativo |
क्रीडिने
krīḍine |
क्रीडिभ्याम्
krīḍibhyām |
क्रीडिभ्यः
krīḍibhyaḥ |
Ablativo |
क्रीडिनः
krīḍinaḥ |
क्रीडिभ्याम्
krīḍibhyām |
क्रीडिभ्यः
krīḍibhyaḥ |
Genitivo |
क्रीडिनः
krīḍinaḥ |
क्रीडिनोः
krīḍinoḥ |
क्रीडिनाम्
krīḍinām |
Locativo |
क्रीडिनि
krīḍini |
क्रीडिनोः
krīḍinoḥ |
क्रीडिषु
krīḍiṣu |