Singular | Dual | Plural | |
Nominativo |
क्रीLवी
krīLvī |
क्रीLव्यौ
krīLvyau |
क्रीLव्यः
krīLvyaḥ |
Vocativo |
क्रीLवि
krīLvi |
क्रीLव्यौ
krīLvyau |
क्रीLव्यः
krīLvyaḥ |
Acusativo |
क्रीLवीम्
krīLvīm |
क्रीLव्यौ
krīLvyau |
क्रीLवीः
krīLvīḥ |
Instrumental |
क्रीLव्या
krīLvyā |
क्रीLवीभ्याम्
krīLvībhyām |
क्रीLवीभिः
krīLvībhiḥ |
Dativo |
क्रीLव्यै
krīLvyai |
क्रीLवीभ्याम्
krīLvībhyām |
क्रीLवीभ्यः
krīLvībhyaḥ |
Ablativo |
क्रीLव्याः
krīLvyāḥ |
क्रीLवीभ्याम्
krīLvībhyām |
क्रीLवीभ्यः
krīLvībhyaḥ |
Genitivo |
क्रीLव्याः
krīLvyāḥ |
क्रीLव्योः
krīLvyoḥ |
क्रीLवीनाम्
krīLvīnām |
Locativo |
क्रीLव्याम्
krīLvyām |
क्रीLव्योः
krīLvyoḥ |
क्रीLवीषु
krīLvīṣu |