| Singular | Dual | Plural |
Nominativo |
क्रुध्यत्
krudhyat
|
क्रुध्यन्ती
krudhyantī
|
क्रुध्यान्ति
krudhyānti
|
Vocativo |
क्रुध्यत्
krudhyat
|
क्रुध्यन्ती
krudhyantī
|
क्रुध्यान्ति
krudhyānti
|
Acusativo |
क्रुध्यत्
krudhyat
|
क्रुध्यन्ती
krudhyantī
|
क्रुध्यान्ति
krudhyānti
|
Instrumental |
क्रुध्यता
krudhyatā
|
क्रुध्यद्भ्याम्
krudhyadbhyām
|
क्रुध्यद्भिः
krudhyadbhiḥ
|
Dativo |
क्रुध्यते
krudhyate
|
क्रुध्यद्भ्याम्
krudhyadbhyām
|
क्रुध्यद्भ्यः
krudhyadbhyaḥ
|
Ablativo |
क्रुध्यतः
krudhyataḥ
|
क्रुध्यद्भ्याम्
krudhyadbhyām
|
क्रुध्यद्भ्यः
krudhyadbhyaḥ
|
Genitivo |
क्रुध्यतः
krudhyataḥ
|
क्रुध्यतोः
krudhyatoḥ
|
क्रुध्यताम्
krudhyatām
|
Locativo |
क्रुध्यति
krudhyati
|
क्रुध्यतोः
krudhyatoḥ
|
क्रुध्यत्सु
krudhyatsu
|