| Singular | Dual | Plural |
Nominativo |
क्रूरकर्मा
krūrakarmā
|
क्रूरकर्माणौ
krūrakarmāṇau
|
क्रूरकर्माणः
krūrakarmāṇaḥ
|
Vocativo |
क्रूरकर्मन्
krūrakarman
|
क्रूरकर्माणौ
krūrakarmāṇau
|
क्रूरकर्माणः
krūrakarmāṇaḥ
|
Acusativo |
क्रूरकर्माणम्
krūrakarmāṇam
|
क्रूरकर्माणौ
krūrakarmāṇau
|
क्रूरकर्मणः
krūrakarmaṇaḥ
|
Instrumental |
क्रूरकर्मणा
krūrakarmaṇā
|
क्रूरकर्मभ्याम्
krūrakarmabhyām
|
क्रूरकर्मभिः
krūrakarmabhiḥ
|
Dativo |
क्रूरकर्मणे
krūrakarmaṇe
|
क्रूरकर्मभ्याम्
krūrakarmabhyām
|
क्रूरकर्मभ्यः
krūrakarmabhyaḥ
|
Ablativo |
क्रूरकर्मणः
krūrakarmaṇaḥ
|
क्रूरकर्मभ्याम्
krūrakarmabhyām
|
क्रूरकर्मभ्यः
krūrakarmabhyaḥ
|
Genitivo |
क्रूरकर्मणः
krūrakarmaṇaḥ
|
क्रूरकर्मणोः
krūrakarmaṇoḥ
|
क्रूरकर्मणाम्
krūrakarmaṇām
|
Locativo |
क्रूरकर्मणि
krūrakarmaṇi
|
क्रूरकर्मणोः
krūrakarmaṇoḥ
|
क्रूरकर्मसु
krūrakarmasu
|