| Singular | Dual | Plural |
Nominativo |
क्रूरकर्मकृत्
krūrakarmakṛt
|
क्रूरकर्मकृतौ
krūrakarmakṛtau
|
क्रूरकर्मकृतः
krūrakarmakṛtaḥ
|
Vocativo |
क्रूरकर्मकृत्
krūrakarmakṛt
|
क्रूरकर्मकृतौ
krūrakarmakṛtau
|
क्रूरकर्मकृतः
krūrakarmakṛtaḥ
|
Acusativo |
क्रूरकर्मकृतम्
krūrakarmakṛtam
|
क्रूरकर्मकृतौ
krūrakarmakṛtau
|
क्रूरकर्मकृतः
krūrakarmakṛtaḥ
|
Instrumental |
क्रूरकर्मकृता
krūrakarmakṛtā
|
क्रूरकर्मकृद्भ्याम्
krūrakarmakṛdbhyām
|
क्रूरकर्मकृद्भिः
krūrakarmakṛdbhiḥ
|
Dativo |
क्रूरकर्मकृते
krūrakarmakṛte
|
क्रूरकर्मकृद्भ्याम्
krūrakarmakṛdbhyām
|
क्रूरकर्मकृद्भ्यः
krūrakarmakṛdbhyaḥ
|
Ablativo |
क्रूरकर्मकृतः
krūrakarmakṛtaḥ
|
क्रूरकर्मकृद्भ्याम्
krūrakarmakṛdbhyām
|
क्रूरकर्मकृद्भ्यः
krūrakarmakṛdbhyaḥ
|
Genitivo |
क्रूरकर्मकृतः
krūrakarmakṛtaḥ
|
क्रूरकर्मकृतोः
krūrakarmakṛtoḥ
|
क्रूरकर्मकृताम्
krūrakarmakṛtām
|
Locativo |
क्रूरकर्मकृति
krūrakarmakṛti
|
क्रूरकर्मकृतोः
krūrakarmakṛtoḥ
|
क्रूरकर्मकृत्सु
krūrakarmakṛtsu
|