| Singular | Dual | Plural |
Nominativo |
क्रूरकृत्
krūrakṛt
|
क्रूरकृतौ
krūrakṛtau
|
क्रूरकृतः
krūrakṛtaḥ
|
Vocativo |
क्रूरकृत्
krūrakṛt
|
क्रूरकृतौ
krūrakṛtau
|
क्रूरकृतः
krūrakṛtaḥ
|
Acusativo |
क्रूरकृतम्
krūrakṛtam
|
क्रूरकृतौ
krūrakṛtau
|
क्रूरकृतः
krūrakṛtaḥ
|
Instrumental |
क्रूरकृता
krūrakṛtā
|
क्रूरकृद्भ्याम्
krūrakṛdbhyām
|
क्रूरकृद्भिः
krūrakṛdbhiḥ
|
Dativo |
क्रूरकृते
krūrakṛte
|
क्रूरकृद्भ्याम्
krūrakṛdbhyām
|
क्रूरकृद्भ्यः
krūrakṛdbhyaḥ
|
Ablativo |
क्रूरकृतः
krūrakṛtaḥ
|
क्रूरकृद्भ्याम्
krūrakṛdbhyām
|
क्रूरकृद्भ्यः
krūrakṛdbhyaḥ
|
Genitivo |
क्रूरकृतः
krūrakṛtaḥ
|
क्रूरकृतोः
krūrakṛtoḥ
|
क्रूरकृताम्
krūrakṛtām
|
Locativo |
क्रूरकृति
krūrakṛti
|
क्रूरकृतोः
krūrakṛtoḥ
|
क्रूरकृत्सु
krūrakṛtsu
|