| Singular | Dual | Plural |
Nominativo |
गणेशतापिनी
gaṇeśatāpinī
|
गणेशतापिन्यौ
gaṇeśatāpinyau
|
गणेशतापिन्यः
gaṇeśatāpinyaḥ
|
Vocativo |
गणेशतापिनि
gaṇeśatāpini
|
गणेशतापिन्यौ
gaṇeśatāpinyau
|
गणेशतापिन्यः
gaṇeśatāpinyaḥ
|
Acusativo |
गणेशतापिनीम्
gaṇeśatāpinīm
|
गणेशतापिन्यौ
gaṇeśatāpinyau
|
गणेशतापिनीः
gaṇeśatāpinīḥ
|
Instrumental |
गणेशतापिन्या
gaṇeśatāpinyā
|
गणेशतापिनीभ्याम्
gaṇeśatāpinībhyām
|
गणेशतापिनीभिः
gaṇeśatāpinībhiḥ
|
Dativo |
गणेशतापिन्यै
gaṇeśatāpinyai
|
गणेशतापिनीभ्याम्
gaṇeśatāpinībhyām
|
गणेशतापिनीभ्यः
gaṇeśatāpinībhyaḥ
|
Ablativo |
गणेशतापिन्याः
gaṇeśatāpinyāḥ
|
गणेशतापिनीभ्याम्
gaṇeśatāpinībhyām
|
गणेशतापिनीभ्यः
gaṇeśatāpinībhyaḥ
|
Genitivo |
गणेशतापिन्याः
gaṇeśatāpinyāḥ
|
गणेशतापिन्योः
gaṇeśatāpinyoḥ
|
गणेशतापिनीनाम्
gaṇeśatāpinīnām
|
Locativo |
गणेशतापिन्याम्
gaṇeśatāpinyām
|
गणेशतापिन्योः
gaṇeśatāpinyoḥ
|
गणेशतापिनीषु
gaṇeśatāpinīṣu
|