Herramientas de sánscrito

Declinación del sánscrito


Declinación de गणेशसहस्रनामन् gaṇeśasahasranāman, n.

Referencia(s) (en inglés): Müller p. 86, §191 - .
SingularDualPlural
Nominativo गणेशसहस्रनाम gaṇeśasahasranāma
गणेशसहस्रनाम्नी gaṇeśasahasranāmnī
गणेशसहस्रनामनी gaṇeśasahasranāmanī
गणेशसहस्रनामानि gaṇeśasahasranāmāni
Vocativo गणेशसहस्रनाम gaṇeśasahasranāma
गणेशसहस्रनामन् gaṇeśasahasranāman
गणेशसहस्रनाम्नी gaṇeśasahasranāmnī
गणेशसहस्रनामनी gaṇeśasahasranāmanī
गणेशसहस्रनामानि gaṇeśasahasranāmāni
Acusativo गणेशसहस्रनाम gaṇeśasahasranāma
गणेशसहस्रनाम्नी gaṇeśasahasranāmnī
गणेशसहस्रनामनी gaṇeśasahasranāmanī
गणेशसहस्रनामानि gaṇeśasahasranāmāni
Instrumental गणेशसहस्रनाम्ना gaṇeśasahasranāmnā
गणेशसहस्रनामभ्याम् gaṇeśasahasranāmabhyām
गणेशसहस्रनामभिः gaṇeśasahasranāmabhiḥ
Dativo गणेशसहस्रनाम्ने gaṇeśasahasranāmne
गणेशसहस्रनामभ्याम् gaṇeśasahasranāmabhyām
गणेशसहस्रनामभ्यः gaṇeśasahasranāmabhyaḥ
Ablativo गणेशसहस्रनाम्नः gaṇeśasahasranāmnaḥ
गणेशसहस्रनामभ्याम् gaṇeśasahasranāmabhyām
गणेशसहस्रनामभ्यः gaṇeśasahasranāmabhyaḥ
Genitivo गणेशसहस्रनाम्नः gaṇeśasahasranāmnaḥ
गणेशसहस्रनाम्नोः gaṇeśasahasranāmnoḥ
गणेशसहस्रनाम्नाम् gaṇeśasahasranāmnām
Locativo गणेशसहस्रनाम्नि gaṇeśasahasranāmni
गणेशसहस्रनामनि gaṇeśasahasranāmani
गणेशसहस्रनाम्नोः gaṇeśasahasranāmnoḥ
गणेशसहस्रनामसु gaṇeśasahasranāmasu