| Singular | Dual | Plural |
Nominativo |
गन्धनाकुली
gandhanākulī
|
गन्धनाकुल्यौ
gandhanākulyau
|
गन्धनाकुल्यः
gandhanākulyaḥ
|
Vocativo |
गन्धनाकुलि
gandhanākuli
|
गन्धनाकुल्यौ
gandhanākulyau
|
गन्धनाकुल्यः
gandhanākulyaḥ
|
Acusativo |
गन्धनाकुलीम्
gandhanākulīm
|
गन्धनाकुल्यौ
gandhanākulyau
|
गन्धनाकुलीः
gandhanākulīḥ
|
Instrumental |
गन्धनाकुल्या
gandhanākulyā
|
गन्धनाकुलीभ्याम्
gandhanākulībhyām
|
गन्धनाकुलीभिः
gandhanākulībhiḥ
|
Dativo |
गन्धनाकुल्यै
gandhanākulyai
|
गन्धनाकुलीभ्याम्
gandhanākulībhyām
|
गन्धनाकुलीभ्यः
gandhanākulībhyaḥ
|
Ablativo |
गन्धनाकुल्याः
gandhanākulyāḥ
|
गन्धनाकुलीभ्याम्
gandhanākulībhyām
|
गन्धनाकुलीभ्यः
gandhanākulībhyaḥ
|
Genitivo |
गन्धनाकुल्याः
gandhanākulyāḥ
|
गन्धनाकुल्योः
gandhanākulyoḥ
|
गन्धनाकुलीनाम्
gandhanākulīnām
|
Locativo |
गन्धनाकुल्याम्
gandhanākulyām
|
गन्धनाकुल्योः
gandhanākulyoḥ
|
गन्धनाकुलीषु
gandhanākulīṣu
|