| Singular | Dual | Plural |
Nominativo |
गन्धनाली
gandhanālī
|
गन्धनाल्यौ
gandhanālyau
|
गन्धनाल्यः
gandhanālyaḥ
|
Vocativo |
गन्धनालि
gandhanāli
|
गन्धनाल्यौ
gandhanālyau
|
गन्धनाल्यः
gandhanālyaḥ
|
Acusativo |
गन्धनालीम्
gandhanālīm
|
गन्धनाल्यौ
gandhanālyau
|
गन्धनालीः
gandhanālīḥ
|
Instrumental |
गन्धनाल्या
gandhanālyā
|
गन्धनालीभ्याम्
gandhanālībhyām
|
गन्धनालीभिः
gandhanālībhiḥ
|
Dativo |
गन्धनाल्यै
gandhanālyai
|
गन्धनालीभ्याम्
gandhanālībhyām
|
गन्धनालीभ्यः
gandhanālībhyaḥ
|
Ablativo |
गन्धनाल्याः
gandhanālyāḥ
|
गन्धनालीभ्याम्
gandhanālībhyām
|
गन्धनालीभ्यः
gandhanālībhyaḥ
|
Genitivo |
गन्धनाल्याः
gandhanālyāḥ
|
गन्धनाल्योः
gandhanālyoḥ
|
गन्धनालीनाम्
gandhanālīnām
|
Locativo |
गन्धनाल्याम्
gandhanālyām
|
गन्धनाल्योः
gandhanālyoḥ
|
गन्धनालीषु
gandhanālīṣu
|