| Singular | Dual | Plural |
Nominativo |
गन्धपाली
gandhapālī
|
गन्धपालिनौ
gandhapālinau
|
गन्धपालिनः
gandhapālinaḥ
|
Vocativo |
गन्धपालिन्
gandhapālin
|
गन्धपालिनौ
gandhapālinau
|
गन्धपालिनः
gandhapālinaḥ
|
Acusativo |
गन्धपालिनम्
gandhapālinam
|
गन्धपालिनौ
gandhapālinau
|
गन्धपालिनः
gandhapālinaḥ
|
Instrumental |
गन्धपालिना
gandhapālinā
|
गन्धपालिभ्याम्
gandhapālibhyām
|
गन्धपालिभिः
gandhapālibhiḥ
|
Dativo |
गन्धपालिने
gandhapāline
|
गन्धपालिभ्याम्
gandhapālibhyām
|
गन्धपालिभ्यः
gandhapālibhyaḥ
|
Ablativo |
गन्धपालिनः
gandhapālinaḥ
|
गन्धपालिभ्याम्
gandhapālibhyām
|
गन्धपालिभ्यः
gandhapālibhyaḥ
|
Genitivo |
गन्धपालिनः
gandhapālinaḥ
|
गन्धपालिनोः
gandhapālinoḥ
|
गन्धपालिनाम्
gandhapālinām
|
Locativo |
गन्धपालिनि
gandhapālini
|
गन्धपालिनोः
gandhapālinoḥ
|
गन्धपालिषु
gandhapāliṣu
|