| Singular | Dual | Plural |
Nominativo |
गन्धपाषाणवत्
gandhapāṣāṇavat
|
गन्धपाषाणवती
gandhapāṣāṇavatī
|
गन्धपाषाणवन्ति
gandhapāṣāṇavanti
|
Vocativo |
गन्धपाषाणवत्
gandhapāṣāṇavat
|
गन्धपाषाणवती
gandhapāṣāṇavatī
|
गन्धपाषाणवन्ति
gandhapāṣāṇavanti
|
Acusativo |
गन्धपाषाणवत्
gandhapāṣāṇavat
|
गन्धपाषाणवती
gandhapāṣāṇavatī
|
गन्धपाषाणवन्ति
gandhapāṣāṇavanti
|
Instrumental |
गन्धपाषाणवता
gandhapāṣāṇavatā
|
गन्धपाषाणवद्भ्याम्
gandhapāṣāṇavadbhyām
|
गन्धपाषाणवद्भिः
gandhapāṣāṇavadbhiḥ
|
Dativo |
गन्धपाषाणवते
gandhapāṣāṇavate
|
गन्धपाषाणवद्भ्याम्
gandhapāṣāṇavadbhyām
|
गन्धपाषाणवद्भ्यः
gandhapāṣāṇavadbhyaḥ
|
Ablativo |
गन्धपाषाणवतः
gandhapāṣāṇavataḥ
|
गन्धपाषाणवद्भ्याम्
gandhapāṣāṇavadbhyām
|
गन्धपाषाणवद्भ्यः
gandhapāṣāṇavadbhyaḥ
|
Genitivo |
गन्धपाषाणवतः
gandhapāṣāṇavataḥ
|
गन्धपाषाणवतोः
gandhapāṣāṇavatoḥ
|
गन्धपाषाणवताम्
gandhapāṣāṇavatām
|
Locativo |
गन्धपाषाणवति
gandhapāṣāṇavati
|
गन्धपाषाणवतोः
gandhapāṣāṇavatoḥ
|
गन्धपाषाणवत्सु
gandhapāṣāṇavatsu
|