| Singular | Dual | Plural |
Nominativo |
गन्धमयी
gandhamayī
|
गन्धमय्यौ
gandhamayyau
|
गन्धमय्यः
gandhamayyaḥ
|
Vocativo |
गन्धमयि
gandhamayi
|
गन्धमय्यौ
gandhamayyau
|
गन्धमय्यः
gandhamayyaḥ
|
Acusativo |
गन्धमयीम्
gandhamayīm
|
गन्धमय्यौ
gandhamayyau
|
गन्धमयीः
gandhamayīḥ
|
Instrumental |
गन्धमय्या
gandhamayyā
|
गन्धमयीभ्याम्
gandhamayībhyām
|
गन्धमयीभिः
gandhamayībhiḥ
|
Dativo |
गन्धमय्यै
gandhamayyai
|
गन्धमयीभ्याम्
gandhamayībhyām
|
गन्धमयीभ्यः
gandhamayībhyaḥ
|
Ablativo |
गन्धमय्याः
gandhamayyāḥ
|
गन्धमयीभ्याम्
gandhamayībhyām
|
गन्धमयीभ्यः
gandhamayībhyaḥ
|
Genitivo |
गन्धमय्याः
gandhamayyāḥ
|
गन्धमय्योः
gandhamayyoḥ
|
गन्धमयीनाम्
gandhamayīnām
|
Locativo |
गन्धमय्याम्
gandhamayyām
|
गन्धमय्योः
gandhamayyoḥ
|
गन्धमयीषु
gandhamayīṣu
|