Singular | Dual | Plural | |
Nominativo |
गन्धवत्
gandhavat |
गन्धवती
gandhavatī |
गन्धवन्ति
gandhavanti |
Vocativo |
गन्धवत्
gandhavat |
गन्धवती
gandhavatī |
गन्धवन्ति
gandhavanti |
Acusativo |
गन्धवत्
gandhavat |
गन्धवती
gandhavatī |
गन्धवन्ति
gandhavanti |
Instrumental |
गन्धवता
gandhavatā |
गन्धवद्भ्याम्
gandhavadbhyām |
गन्धवद्भिः
gandhavadbhiḥ |
Dativo |
गन्धवते
gandhavate |
गन्धवद्भ्याम्
gandhavadbhyām |
गन्धवद्भ्यः
gandhavadbhyaḥ |
Ablativo |
गन्धवतः
gandhavataḥ |
गन्धवद्भ्याम्
gandhavadbhyām |
गन्धवद्भ्यः
gandhavadbhyaḥ |
Genitivo |
गन्धवतः
gandhavataḥ |
गन्धवतोः
gandhavatoḥ |
गन्धवताम्
gandhavatām |
Locativo |
गन्धवति
gandhavati |
गन्धवतोः
gandhavatoḥ |
गन्धवत्सु
gandhavatsu |