| Singular | Dual | Plural |
Nominativo |
गन्धवधूः
gandhavadhūḥ
|
गन्धवध्वौ
gandhavadhvau
|
गन्धवध्वः
gandhavadhvaḥ
|
Vocativo |
गन्धवधु
gandhavadhu
|
गन्धवध्वौ
gandhavadhvau
|
गन्धवध्वः
gandhavadhvaḥ
|
Acusativo |
गन्धवधूम्
gandhavadhūm
|
गन्धवध्वौ
gandhavadhvau
|
गन्धवधूः
gandhavadhūḥ
|
Instrumental |
गन्धवध्वा
gandhavadhvā
|
गन्धवधूभ्याम्
gandhavadhūbhyām
|
गन्धवधूभिः
gandhavadhūbhiḥ
|
Dativo |
गन्धवध्वै
gandhavadhvai
|
गन्धवधूभ्याम्
gandhavadhūbhyām
|
गन्धवधूभ्यः
gandhavadhūbhyaḥ
|
Ablativo |
गन्धवध्वाः
gandhavadhvāḥ
|
गन्धवधूभ्याम्
gandhavadhūbhyām
|
गन्धवधूभ्यः
gandhavadhūbhyaḥ
|
Genitivo |
गन्धवध्वाः
gandhavadhvāḥ
|
गन्धवध्वोः
gandhavadhvoḥ
|
गन्धवधूनाम्
gandhavadhūnām
|
Locativo |
गन्धवध्वाम्
gandhavadhvām
|
गन्धवध्वोः
gandhavadhvoḥ
|
गन्धवधुषु
gandhavadhuṣu
|