| Singular | Dual | Plural |
Nominativo |
गन्धाल्वी
gandhālvī
|
गन्धाल्व्यौ
gandhālvyau
|
गन्धाल्व्यः
gandhālvyaḥ
|
Vocativo |
गन्धाल्वि
gandhālvi
|
गन्धाल्व्यौ
gandhālvyau
|
गन्धाल्व्यः
gandhālvyaḥ
|
Acusativo |
गन्धाल्वीम्
gandhālvīm
|
गन्धाल्व्यौ
gandhālvyau
|
गन्धाल्वीः
gandhālvīḥ
|
Instrumental |
गन्धाल्व्या
gandhālvyā
|
गन्धाल्वीभ्याम्
gandhālvībhyām
|
गन्धाल्वीभिः
gandhālvībhiḥ
|
Dativo |
गन्धाल्व्यै
gandhālvyai
|
गन्धाल्वीभ्याम्
gandhālvībhyām
|
गन्धाल्वीभ्यः
gandhālvībhyaḥ
|
Ablativo |
गन्धाल्व्याः
gandhālvyāḥ
|
गन्धाल्वीभ्याम्
gandhālvībhyām
|
गन्धाल्वीभ्यः
gandhālvībhyaḥ
|
Genitivo |
गन्धाल्व्याः
gandhālvyāḥ
|
गन्धाल्व्योः
gandhālvyoḥ
|
गन्धाल्वीनाम्
gandhālvīnām
|
Locativo |
गन्धाल्व्याम्
gandhālvyām
|
गन्धाल्व्योः
gandhālvyoḥ
|
गन्धाल्वीषु
gandhālvīṣu
|