Herramientas de sánscrito

Declinación del sánscrito


Declinación de गतवत् gatavat, m.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo गतवान् gatavān
गतवन्तौ gatavantau
गतवन्तः gatavantaḥ
Vocativo गतवन् gatavan
गतवन्तौ gatavantau
गतवन्तः gatavantaḥ
Acusativo गतवन्तम् gatavantam
गतवन्तौ gatavantau
गतवतः gatavataḥ
Instrumental गतवता gatavatā
गतवद्भ्याम् gatavadbhyām
गतवद्भिः gatavadbhiḥ
Dativo गतवते gatavate
गतवद्भ्याम् gatavadbhyām
गतवद्भ्यः gatavadbhyaḥ
Ablativo गतवतः gatavataḥ
गतवद्भ्याम् gatavadbhyām
गतवद्भ्यः gatavadbhyaḥ
Genitivo गतवतः gatavataḥ
गतवतोः gatavatoḥ
गतवताम् gatavatām
Locativo गतवति gatavati
गतवतोः gatavatoḥ
गतवत्सु gatavatsu