Singular | Dual | Plural | |
Nominativo |
गतवान्
gatavān |
गतवन्तौ
gatavantau |
गतवन्तः
gatavantaḥ |
Vocativo |
गतवन्
gatavan |
गतवन्तौ
gatavantau |
गतवन्तः
gatavantaḥ |
Acusativo |
गतवन्तम्
gatavantam |
गतवन्तौ
gatavantau |
गतवतः
gatavataḥ |
Instrumental |
गतवता
gatavatā |
गतवद्भ्याम्
gatavadbhyām |
गतवद्भिः
gatavadbhiḥ |
Dativo |
गतवते
gatavate |
गतवद्भ्याम्
gatavadbhyām |
गतवद्भ्यः
gatavadbhyaḥ |
Ablativo |
गतवतः
gatavataḥ |
गतवद्भ्याम्
gatavadbhyām |
गतवद्भ्यः
gatavadbhyaḥ |
Genitivo |
गतवतः
gatavataḥ |
गतवतोः
gatavatoḥ |
गतवताम्
gatavatām |
Locativo |
गतवति
gatavati |
गतवतोः
gatavatoḥ |
गतवत्सु
gatavatsu |